Declension table of ?ākampitā

Deva

FeminineSingularDualPlural
Nominativeākampitā ākampite ākampitāḥ
Vocativeākampite ākampite ākampitāḥ
Accusativeākampitām ākampite ākampitāḥ
Instrumentalākampitayā ākampitābhyām ākampitābhiḥ
Dativeākampitāyai ākampitābhyām ākampitābhyaḥ
Ablativeākampitāyāḥ ākampitābhyām ākampitābhyaḥ
Genitiveākampitāyāḥ ākampitayoḥ ākampitānām
Locativeākampitāyām ākampitayoḥ ākampitāsu

Adverb -ākampitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria