Declension table of ākampita

Deva

MasculineSingularDualPlural
Nominativeākampitaḥ ākampitau ākampitāḥ
Vocativeākampita ākampitau ākampitāḥ
Accusativeākampitam ākampitau ākampitān
Instrumentalākampitena ākampitābhyām ākampitaiḥ ākampitebhiḥ
Dativeākampitāya ākampitābhyām ākampitebhyaḥ
Ablativeākampitāt ākampitābhyām ākampitebhyaḥ
Genitiveākampitasya ākampitayoḥ ākampitānām
Locativeākampite ākampitayoḥ ākampiteṣu

Compound ākampita -

Adverb -ākampitam -ākampitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria