Declension table of ?ākalpasthāyin

Deva

MasculineSingularDualPlural
Nominativeākalpasthāyī ākalpasthāyinau ākalpasthāyinaḥ
Vocativeākalpasthāyin ākalpasthāyinau ākalpasthāyinaḥ
Accusativeākalpasthāyinam ākalpasthāyinau ākalpasthāyinaḥ
Instrumentalākalpasthāyinā ākalpasthāyibhyām ākalpasthāyibhiḥ
Dativeākalpasthāyine ākalpasthāyibhyām ākalpasthāyibhyaḥ
Ablativeākalpasthāyinaḥ ākalpasthāyibhyām ākalpasthāyibhyaḥ
Genitiveākalpasthāyinaḥ ākalpasthāyinoḥ ākalpasthāyinām
Locativeākalpasthāyini ākalpasthāyinoḥ ākalpasthāyiṣu

Compound ākalpasthāyi -

Adverb -ākalpasthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria