Declension table of ?ākalla

Deva

MasculineSingularDualPlural
Nominativeākallaḥ ākallau ākallāḥ
Vocativeākalla ākallau ākallāḥ
Accusativeākallam ākallau ākallān
Instrumentalākallena ākallābhyām ākallaiḥ ākallebhiḥ
Dativeākallāya ākallābhyām ākallebhyaḥ
Ablativeākallāt ākallābhyām ākallebhyaḥ
Genitiveākallasya ākallayoḥ ākallānām
Locativeākalle ākallayoḥ ākalleṣu

Compound ākalla -

Adverb -ākallam -ākallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria