Declension table of ?ākāśeśā

Deva

FeminineSingularDualPlural
Nominativeākāśeśā ākāśeśe ākāśeśāḥ
Vocativeākāśeśe ākāśeśe ākāśeśāḥ
Accusativeākāśeśām ākāśeśe ākāśeśāḥ
Instrumentalākāśeśayā ākāśeśābhyām ākāśeśābhiḥ
Dativeākāśeśāyai ākāśeśābhyām ākāśeśābhyaḥ
Ablativeākāśeśāyāḥ ākāśeśābhyām ākāśeśābhyaḥ
Genitiveākāśeśāyāḥ ākāśeśayoḥ ākāśeśānām
Locativeākāśeśāyām ākāśeśayoḥ ākāśeśāsu

Adverb -ākāśeśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria