Declension table of ?ākāśeśaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākāśeśam | ākāśeśe | ākāśeśāni |
Vocative | ākāśeśa | ākāśeśe | ākāśeśāni |
Accusative | ākāśeśam | ākāśeśe | ākāśeśāni |
Instrumental | ākāśeśena | ākāśeśābhyām | ākāśeśaiḥ |
Dative | ākāśeśāya | ākāśeśābhyām | ākāśeśebhyaḥ |
Ablative | ākāśeśāt | ākāśeśābhyām | ākāśeśebhyaḥ |
Genitive | ākāśeśasya | ākāśeśayoḥ | ākāśeśānām |
Locative | ākāśeśe | ākāśeśayoḥ | ākāśeśeṣu |