Declension table of ?ākāśeśa

Deva

MasculineSingularDualPlural
Nominativeākāśeśaḥ ākāśeśau ākāśeśāḥ
Vocativeākāśeśa ākāśeśau ākāśeśāḥ
Accusativeākāśeśam ākāśeśau ākāśeśān
Instrumentalākāśeśena ākāśeśābhyām ākāśeśaiḥ ākāśeśebhiḥ
Dativeākāśeśāya ākāśeśābhyām ākāśeśebhyaḥ
Ablativeākāśeśāt ākāśeśābhyām ākāśeśebhyaḥ
Genitiveākāśeśasya ākāśeśayoḥ ākāśeśānām
Locativeākāśeśe ākāśeśayoḥ ākāśeśeṣu

Compound ākāśeśa -

Adverb -ākāśeśam -ākāśeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria