Declension table of ?ākāśaśayana

Deva

NeuterSingularDualPlural
Nominativeākāśaśayanam ākāśaśayane ākāśaśayanāni
Vocativeākāśaśayana ākāśaśayane ākāśaśayanāni
Accusativeākāśaśayanam ākāśaśayane ākāśaśayanāni
Instrumentalākāśaśayanena ākāśaśayanābhyām ākāśaśayanaiḥ
Dativeākāśaśayanāya ākāśaśayanābhyām ākāśaśayanebhyaḥ
Ablativeākāśaśayanāt ākāśaśayanābhyām ākāśaśayanebhyaḥ
Genitiveākāśaśayanasya ākāśaśayanayoḥ ākāśaśayanānām
Locativeākāśaśayane ākāśaśayanayoḥ ākāśaśayaneṣu

Compound ākāśaśayana -

Adverb -ākāśaśayanam -ākāśaśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria