Declension table of ?ākāśavartman

Deva

NeuterSingularDualPlural
Nominativeākāśavartma ākāśavartmanī ākāśavartmāni
Vocativeākāśavartman ākāśavartma ākāśavartmanī ākāśavartmāni
Accusativeākāśavartma ākāśavartmanī ākāśavartmāni
Instrumentalākāśavartmanā ākāśavartmabhyām ākāśavartmabhiḥ
Dativeākāśavartmane ākāśavartmabhyām ākāśavartmabhyaḥ
Ablativeākāśavartmanaḥ ākāśavartmabhyām ākāśavartmabhyaḥ
Genitiveākāśavartmanaḥ ākāśavartmanoḥ ākāśavartmanām
Locativeākāśavartmani ākāśavartmanoḥ ākāśavartmasu

Compound ākāśavartma -

Adverb -ākāśavartma -ākāśavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria