Declension table of ?ākāśavallī

Deva

FeminineSingularDualPlural
Nominativeākāśavallī ākāśavallyau ākāśavallyaḥ
Vocativeākāśavalli ākāśavallyau ākāśavallyaḥ
Accusativeākāśavallīm ākāśavallyau ākāśavallīḥ
Instrumentalākāśavallyā ākāśavallībhyām ākāśavallībhiḥ
Dativeākāśavallyai ākāśavallībhyām ākāśavallībhyaḥ
Ablativeākāśavallyāḥ ākāśavallībhyām ākāśavallībhyaḥ
Genitiveākāśavallyāḥ ākāśavallyoḥ ākāśavallīnām
Locativeākāśavallyām ākāśavallyoḥ ākāśavallīṣu

Compound ākāśavalli - ākāśavallī -

Adverb -ākāśavalli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria