Declension table of ?ākāśastha

Deva

NeuterSingularDualPlural
Nominativeākāśastham ākāśasthe ākāśasthāni
Vocativeākāśastha ākāśasthe ākāśasthāni
Accusativeākāśastham ākāśasthe ākāśasthāni
Instrumentalākāśasthena ākāśasthābhyām ākāśasthaiḥ
Dativeākāśasthāya ākāśasthābhyām ākāśasthebhyaḥ
Ablativeākāśasthāt ākāśasthābhyām ākāśasthebhyaḥ
Genitiveākāśasthasya ākāśasthayoḥ ākāśasthānām
Locativeākāśasthe ākāśasthayoḥ ākāśastheṣu

Compound ākāśastha -

Adverb -ākāśastham -ākāśasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria