Declension table of ?ākāśasphaṭika

Deva

MasculineSingularDualPlural
Nominativeākāśasphaṭikaḥ ākāśasphaṭikau ākāśasphaṭikāḥ
Vocativeākāśasphaṭika ākāśasphaṭikau ākāśasphaṭikāḥ
Accusativeākāśasphaṭikam ākāśasphaṭikau ākāśasphaṭikān
Instrumentalākāśasphaṭikena ākāśasphaṭikābhyām ākāśasphaṭikaiḥ ākāśasphaṭikebhiḥ
Dativeākāśasphaṭikāya ākāśasphaṭikābhyām ākāśasphaṭikebhyaḥ
Ablativeākāśasphaṭikāt ākāśasphaṭikābhyām ākāśasphaṭikebhyaḥ
Genitiveākāśasphaṭikasya ākāśasphaṭikayoḥ ākāśasphaṭikānām
Locativeākāśasphaṭike ākāśasphaṭikayoḥ ākāśasphaṭikeṣu

Compound ākāśasphaṭika -

Adverb -ākāśasphaṭikam -ākāśasphaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria