Declension table of ?ākāśarakṣin

Deva

MasculineSingularDualPlural
Nominativeākāśarakṣī ākāśarakṣiṇau ākāśarakṣiṇaḥ
Vocativeākāśarakṣin ākāśarakṣiṇau ākāśarakṣiṇaḥ
Accusativeākāśarakṣiṇam ākāśarakṣiṇau ākāśarakṣiṇaḥ
Instrumentalākāśarakṣiṇā ākāśarakṣibhyām ākāśarakṣibhiḥ
Dativeākāśarakṣiṇe ākāśarakṣibhyām ākāśarakṣibhyaḥ
Ablativeākāśarakṣiṇaḥ ākāśarakṣibhyām ākāśarakṣibhyaḥ
Genitiveākāśarakṣiṇaḥ ākāśarakṣiṇoḥ ākāśarakṣiṇām
Locativeākāśarakṣiṇi ākāśarakṣiṇoḥ ākāśarakṣiṣu

Compound ākāśarakṣi -

Adverb -ākāśarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria