Declension table of ?ākāśapratiṣṭhita

Deva

MasculineSingularDualPlural
Nominativeākāśapratiṣṭhitaḥ ākāśapratiṣṭhitau ākāśapratiṣṭhitāḥ
Vocativeākāśapratiṣṭhita ākāśapratiṣṭhitau ākāśapratiṣṭhitāḥ
Accusativeākāśapratiṣṭhitam ākāśapratiṣṭhitau ākāśapratiṣṭhitān
Instrumentalākāśapratiṣṭhitena ākāśapratiṣṭhitābhyām ākāśapratiṣṭhitaiḥ ākāśapratiṣṭhitebhiḥ
Dativeākāśapratiṣṭhitāya ākāśapratiṣṭhitābhyām ākāśapratiṣṭhitebhyaḥ
Ablativeākāśapratiṣṭhitāt ākāśapratiṣṭhitābhyām ākāśapratiṣṭhitebhyaḥ
Genitiveākāśapratiṣṭhitasya ākāśapratiṣṭhitayoḥ ākāśapratiṣṭhitānām
Locativeākāśapratiṣṭhite ākāśapratiṣṭhitayoḥ ākāśapratiṣṭhiteṣu

Compound ākāśapratiṣṭhita -

Adverb -ākāśapratiṣṭhitam -ākāśapratiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria