Declension table of ?ākāśapradīpa

Deva

MasculineSingularDualPlural
Nominativeākāśapradīpaḥ ākāśapradīpau ākāśapradīpāḥ
Vocativeākāśapradīpa ākāśapradīpau ākāśapradīpāḥ
Accusativeākāśapradīpam ākāśapradīpau ākāśapradīpān
Instrumentalākāśapradīpena ākāśapradīpābhyām ākāśapradīpaiḥ ākāśapradīpebhiḥ
Dativeākāśapradīpāya ākāśapradīpābhyām ākāśapradīpebhyaḥ
Ablativeākāśapradīpāt ākāśapradīpābhyām ākāśapradīpebhyaḥ
Genitiveākāśapradīpasya ākāśapradīpayoḥ ākāśapradīpānām
Locativeākāśapradīpe ākāśapradīpayoḥ ākāśapradīpeṣu

Compound ākāśapradīpa -

Adverb -ākāśapradīpam -ākāśapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria