Declension table of ?ākāśapoli

Deva

MasculineSingularDualPlural
Nominativeākāśapoliḥ ākāśapolī ākāśapolayaḥ
Vocativeākāśapole ākāśapolī ākāśapolayaḥ
Accusativeākāśapolim ākāśapolī ākāśapolīn
Instrumentalākāśapolinā ākāśapolibhyām ākāśapolibhiḥ
Dativeākāśapolaye ākāśapolibhyām ākāśapolibhyaḥ
Ablativeākāśapoleḥ ākāśapolibhyām ākāśapolibhyaḥ
Genitiveākāśapoleḥ ākāśapolyoḥ ākāśapolīnām
Locativeākāśapolau ākāśapolyoḥ ākāśapoliṣu

Compound ākāśapoli -

Adverb -ākāśapoli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria