Declension table of ?ākāśapatha

Deva

MasculineSingularDualPlural
Nominativeākāśapathaḥ ākāśapathau ākāśapathāḥ
Vocativeākāśapatha ākāśapathau ākāśapathāḥ
Accusativeākāśapatham ākāśapathau ākāśapathān
Instrumentalākāśapathena ākāśapathābhyām ākāśapathaiḥ ākāśapathebhiḥ
Dativeākāśapathāya ākāśapathābhyām ākāśapathebhyaḥ
Ablativeākāśapathāt ākāśapathābhyām ākāśapathebhyaḥ
Genitiveākāśapathasya ākāśapathayoḥ ākāśapathānām
Locativeākāśapathe ākāśapathayoḥ ākāśapatheṣu

Compound ākāśapatha -

Adverb -ākāśapatham -ākāśapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria