Declension table of ?ākāśamūlī

Deva

FeminineSingularDualPlural
Nominativeākāśamūlī ākāśamūlyau ākāśamūlyaḥ
Vocativeākāśamūli ākāśamūlyau ākāśamūlyaḥ
Accusativeākāśamūlīm ākāśamūlyau ākāśamūlīḥ
Instrumentalākāśamūlyā ākāśamūlībhyām ākāśamūlībhiḥ
Dativeākāśamūlyai ākāśamūlībhyām ākāśamūlībhyaḥ
Ablativeākāśamūlyāḥ ākāśamūlībhyām ākāśamūlībhyaḥ
Genitiveākāśamūlyāḥ ākāśamūlyoḥ ākāśamūlīnām
Locativeākāśamūlyām ākāśamūlyoḥ ākāśamūlīṣu

Compound ākāśamūli - ākāśamūlī -

Adverb -ākāśamūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria