Declension table of ?ākāśamaṇi

Deva

MasculineSingularDualPlural
Nominativeākāśamaṇiḥ ākāśamaṇī ākāśamaṇayaḥ
Vocativeākāśamaṇe ākāśamaṇī ākāśamaṇayaḥ
Accusativeākāśamaṇim ākāśamaṇī ākāśamaṇīn
Instrumentalākāśamaṇinā ākāśamaṇibhyām ākāśamaṇibhiḥ
Dativeākāśamaṇaye ākāśamaṇibhyām ākāśamaṇibhyaḥ
Ablativeākāśamaṇeḥ ākāśamaṇibhyām ākāśamaṇibhyaḥ
Genitiveākāśamaṇeḥ ākāśamaṇyoḥ ākāśamaṇīnām
Locativeākāśamaṇau ākāśamaṇyoḥ ākāśamaṇiṣu

Compound ākāśamaṇi -

Adverb -ākāśamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria