Declension table of ?ākāśakakṣā

Deva

FeminineSingularDualPlural
Nominativeākāśakakṣā ākāśakakṣe ākāśakakṣāḥ
Vocativeākāśakakṣe ākāśakakṣe ākāśakakṣāḥ
Accusativeākāśakakṣām ākāśakakṣe ākāśakakṣāḥ
Instrumentalākāśakakṣayā ākāśakakṣābhyām ākāśakakṣābhiḥ
Dativeākāśakakṣāyai ākāśakakṣābhyām ākāśakakṣābhyaḥ
Ablativeākāśakakṣāyāḥ ākāśakakṣābhyām ākāśakakṣābhyaḥ
Genitiveākāśakakṣāyāḥ ākāśakakṣayoḥ ākāśakakṣāṇām
Locativeākāśakakṣāyām ākāśakakṣayoḥ ākāśakakṣāsu

Adverb -ākāśakakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria