Declension table of ?ākāśajananī

Deva

FeminineSingularDualPlural
Nominativeākāśajananī ākāśajananyau ākāśajananyaḥ
Vocativeākāśajanani ākāśajananyau ākāśajananyaḥ
Accusativeākāśajananīm ākāśajananyau ākāśajananīḥ
Instrumentalākāśajananyā ākāśajananībhyām ākāśajananībhiḥ
Dativeākāśajananyai ākāśajananībhyām ākāśajananībhyaḥ
Ablativeākāśajananyāḥ ākāśajananībhyām ākāśajananībhyaḥ
Genitiveākāśajananyāḥ ākāśajananyoḥ ākāśajananīnām
Locativeākāśajananyām ākāśajananyoḥ ākāśajananīṣu

Compound ākāśajanani - ākāśajananī -

Adverb -ākāśajanani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria