Declension table of ?ākāśagati

Deva

FeminineSingularDualPlural
Nominativeākāśagatiḥ ākāśagatī ākāśagatayaḥ
Vocativeākāśagate ākāśagatī ākāśagatayaḥ
Accusativeākāśagatim ākāśagatī ākāśagatīḥ
Instrumentalākāśagatyā ākāśagatibhyām ākāśagatibhiḥ
Dativeākāśagatyai ākāśagataye ākāśagatibhyām ākāśagatibhyaḥ
Ablativeākāśagatyāḥ ākāśagateḥ ākāśagatibhyām ākāśagatibhyaḥ
Genitiveākāśagatyāḥ ākāśagateḥ ākāśagatyoḥ ākāśagatīnām
Locativeākāśagatyām ākāśagatau ākāśagatyoḥ ākāśagatiṣu

Compound ākāśagati -

Adverb -ākāśagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria