Declension table of ?ākāśagatā

Deva

FeminineSingularDualPlural
Nominativeākāśagatā ākāśagate ākāśagatāḥ
Vocativeākāśagate ākāśagate ākāśagatāḥ
Accusativeākāśagatām ākāśagate ākāśagatāḥ
Instrumentalākāśagatayā ākāśagatābhyām ākāśagatābhiḥ
Dativeākāśagatāyai ākāśagatābhyām ākāśagatābhyaḥ
Ablativeākāśagatāyāḥ ākāśagatābhyām ākāśagatābhyaḥ
Genitiveākāśagatāyāḥ ākāśagatayoḥ ākāśagatānām
Locativeākāśagatāyām ākāśagatayoḥ ākāśagatāsu

Adverb -ākāśagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria