Declension table of ?ākāśagamana

Deva

NeuterSingularDualPlural
Nominativeākāśagamanam ākāśagamane ākāśagamanāni
Vocativeākāśagamana ākāśagamane ākāśagamanāni
Accusativeākāśagamanam ākāśagamane ākāśagamanāni
Instrumentalākāśagamanena ākāśagamanābhyām ākāśagamanaiḥ
Dativeākāśagamanāya ākāśagamanābhyām ākāśagamanebhyaḥ
Ablativeākāśagamanāt ākāśagamanābhyām ākāśagamanebhyaḥ
Genitiveākāśagamanasya ākāśagamanayoḥ ākāśagamanānām
Locativeākāśagamane ākāśagamanayoḥ ākāśagamaneṣu

Compound ākāśagamana -

Adverb -ākāśagamanam -ākāśagamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria