Declension table of ?ākāśadeśa

Deva

MasculineSingularDualPlural
Nominativeākāśadeśaḥ ākāśadeśau ākāśadeśāḥ
Vocativeākāśadeśa ākāśadeśau ākāśadeśāḥ
Accusativeākāśadeśam ākāśadeśau ākāśadeśān
Instrumentalākāśadeśena ākāśadeśābhyām ākāśadeśaiḥ ākāśadeśebhiḥ
Dativeākāśadeśāya ākāśadeśābhyām ākāśadeśebhyaḥ
Ablativeākāśadeśāt ākāśadeśābhyām ākāśadeśebhyaḥ
Genitiveākāśadeśasya ākāśadeśayoḥ ākāśadeśānām
Locativeākāśadeśe ākāśadeśayoḥ ākāśadeśeṣu

Compound ākāśadeśa -

Adverb -ākāśadeśam -ākāśadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria