Declension table of ?ākāśacāriṇī

Deva

FeminineSingularDualPlural
Nominativeākāśacāriṇī ākāśacāriṇyau ākāśacāriṇyaḥ
Vocativeākāśacāriṇi ākāśacāriṇyau ākāśacāriṇyaḥ
Accusativeākāśacāriṇīm ākāśacāriṇyau ākāśacāriṇīḥ
Instrumentalākāśacāriṇyā ākāśacāriṇībhyām ākāśacāriṇībhiḥ
Dativeākāśacāriṇyai ākāśacāriṇībhyām ākāśacāriṇībhyaḥ
Ablativeākāśacāriṇyāḥ ākāśacāriṇībhyām ākāśacāriṇībhyaḥ
Genitiveākāśacāriṇyāḥ ākāśacāriṇyoḥ ākāśacāriṇīnām
Locativeākāśacāriṇyām ākāśacāriṇyoḥ ākāśacāriṇīṣu

Compound ākāśacāriṇi - ākāśacāriṇī -

Adverb -ākāśacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria