Declension table of ?ākāśātmanā

Deva

FeminineSingularDualPlural
Nominativeākāśātmanā ākāśātmane ākāśātmanāḥ
Vocativeākāśātmane ākāśātmane ākāśātmanāḥ
Accusativeākāśātmanām ākāśātmane ākāśātmanāḥ
Instrumentalākāśātmanayā ākāśātmanābhyām ākāśātmanābhiḥ
Dativeākāśātmanāyai ākāśātmanābhyām ākāśātmanābhyaḥ
Ablativeākāśātmanāyāḥ ākāśātmanābhyām ākāśātmanābhyaḥ
Genitiveākāśātmanāyāḥ ākāśātmanayoḥ ākāśātmanānām
Locativeākāśātmanāyām ākāśātmanayoḥ ākāśātmanāsu

Adverb -ākāśātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria