Declension table of ?ākāśātman

Deva

NeuterSingularDualPlural
Nominativeākāśātma ākāśātmanī ākāśātmāni
Vocativeākāśātman ākāśātma ākāśātmanī ākāśātmāni
Accusativeākāśātma ākāśātmanī ākāśātmāni
Instrumentalākāśātmanā ākāśātmabhyām ākāśātmabhiḥ
Dativeākāśātmane ākāśātmabhyām ākāśātmabhyaḥ
Ablativeākāśātmanaḥ ākāśātmabhyām ākāśātmabhyaḥ
Genitiveākāśātmanaḥ ākāśātmanoḥ ākāśātmanām
Locativeākāśātmani ākāśātmanoḥ ākāśātmasu

Compound ākāśātma -

Adverb -ākāśātma -ākāśātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria