Declension table of ?ākāśānantyāyatana

Deva

NeuterSingularDualPlural
Nominativeākāśānantyāyatanam ākāśānantyāyatane ākāśānantyāyatanāni
Vocativeākāśānantyāyatana ākāśānantyāyatane ākāśānantyāyatanāni
Accusativeākāśānantyāyatanam ākāśānantyāyatane ākāśānantyāyatanāni
Instrumentalākāśānantyāyatanena ākāśānantyāyatanābhyām ākāśānantyāyatanaiḥ
Dativeākāśānantyāyatanāya ākāśānantyāyatanābhyām ākāśānantyāyatanebhyaḥ
Ablativeākāśānantyāyatanāt ākāśānantyāyatanābhyām ākāśānantyāyatanebhyaḥ
Genitiveākāśānantyāyatanasya ākāśānantyāyatanayoḥ ākāśānantyāyatanānām
Locativeākāśānantyāyatane ākāśānantyāyatanayoḥ ākāśānantyāyataneṣu

Compound ākāśānantyāyatana -

Adverb -ākāśānantyāyatanam -ākāśānantyāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria