Declension table of ?ākāśānantyāyatana

Deva

MasculineSingularDualPlural
Nominativeākāśānantyāyatanaḥ ākāśānantyāyatanau ākāśānantyāyatanāḥ
Vocativeākāśānantyāyatana ākāśānantyāyatanau ākāśānantyāyatanāḥ
Accusativeākāśānantyāyatanam ākāśānantyāyatanau ākāśānantyāyatanān
Instrumentalākāśānantyāyatanena ākāśānantyāyatanābhyām ākāśānantyāyatanaiḥ ākāśānantyāyatanebhiḥ
Dativeākāśānantyāyatanāya ākāśānantyāyatanābhyām ākāśānantyāyatanebhyaḥ
Ablativeākāśānantyāyatanāt ākāśānantyāyatanābhyām ākāśānantyāyatanebhyaḥ
Genitiveākāśānantyāyatanasya ākāśānantyāyatanayoḥ ākāśānantyāyatanānām
Locativeākāśānantyāyatane ākāśānantyāyatanayoḥ ākāśānantyāyataneṣu

Compound ākāśānantyāyatana -

Adverb -ākāśānantyāyatanam -ākāśānantyāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria