Declension table of ?ākāravarṇasuślakṣṇā

Deva

FeminineSingularDualPlural
Nominativeākāravarṇasuślakṣṇā ākāravarṇasuślakṣṇe ākāravarṇasuślakṣṇāḥ
Vocativeākāravarṇasuślakṣṇe ākāravarṇasuślakṣṇe ākāravarṇasuślakṣṇāḥ
Accusativeākāravarṇasuślakṣṇām ākāravarṇasuślakṣṇe ākāravarṇasuślakṣṇāḥ
Instrumentalākāravarṇasuślakṣṇayā ākāravarṇasuślakṣṇābhyām ākāravarṇasuślakṣṇābhiḥ
Dativeākāravarṇasuślakṣṇāyai ākāravarṇasuślakṣṇābhyām ākāravarṇasuślakṣṇābhyaḥ
Ablativeākāravarṇasuślakṣṇāyāḥ ākāravarṇasuślakṣṇābhyām ākāravarṇasuślakṣṇābhyaḥ
Genitiveākāravarṇasuślakṣṇāyāḥ ākāravarṇasuślakṣṇayoḥ ākāravarṇasuślakṣṇānām
Locativeākāravarṇasuślakṣṇāyām ākāravarṇasuślakṣṇayoḥ ākāravarṇasuślakṣṇāsu

Adverb -ākāravarṇasuślakṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria