Declension table of ?ākāravarṇasuślakṣṇa

Deva

MasculineSingularDualPlural
Nominativeākāravarṇasuślakṣṇaḥ ākāravarṇasuślakṣṇau ākāravarṇasuślakṣṇāḥ
Vocativeākāravarṇasuślakṣṇa ākāravarṇasuślakṣṇau ākāravarṇasuślakṣṇāḥ
Accusativeākāravarṇasuślakṣṇam ākāravarṇasuślakṣṇau ākāravarṇasuślakṣṇān
Instrumentalākāravarṇasuślakṣṇena ākāravarṇasuślakṣṇābhyām ākāravarṇasuślakṣṇaiḥ ākāravarṇasuślakṣṇebhiḥ
Dativeākāravarṇasuślakṣṇāya ākāravarṇasuślakṣṇābhyām ākāravarṇasuślakṣṇebhyaḥ
Ablativeākāravarṇasuślakṣṇāt ākāravarṇasuślakṣṇābhyām ākāravarṇasuślakṣṇebhyaḥ
Genitiveākāravarṇasuślakṣṇasya ākāravarṇasuślakṣṇayoḥ ākāravarṇasuślakṣṇānām
Locativeākāravarṇasuślakṣṇe ākāravarṇasuślakṣṇayoḥ ākāravarṇasuślakṣṇeṣu

Compound ākāravarṇasuślakṣṇa -

Adverb -ākāravarṇasuślakṣṇam -ākāravarṇasuślakṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria