Declension table of ?ākāraṇīya

Deva

NeuterSingularDualPlural
Nominativeākāraṇīyam ākāraṇīye ākāraṇīyāni
Vocativeākāraṇīya ākāraṇīye ākāraṇīyāni
Accusativeākāraṇīyam ākāraṇīye ākāraṇīyāni
Instrumentalākāraṇīyena ākāraṇīyābhyām ākāraṇīyaiḥ
Dativeākāraṇīyāya ākāraṇīyābhyām ākāraṇīyebhyaḥ
Ablativeākāraṇīyāt ākāraṇīyābhyām ākāraṇīyebhyaḥ
Genitiveākāraṇīyasya ākāraṇīyayoḥ ākāraṇīyānām
Locativeākāraṇīye ākāraṇīyayoḥ ākāraṇīyeṣu

Compound ākāraṇīya -

Adverb -ākāraṇīyam -ākāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria