Declension table of ?ākāraṇīya

Deva

MasculineSingularDualPlural
Nominativeākāraṇīyaḥ ākāraṇīyau ākāraṇīyāḥ
Vocativeākāraṇīya ākāraṇīyau ākāraṇīyāḥ
Accusativeākāraṇīyam ākāraṇīyau ākāraṇīyān
Instrumentalākāraṇīyena ākāraṇīyābhyām ākāraṇīyaiḥ ākāraṇīyebhiḥ
Dativeākāraṇīyāya ākāraṇīyābhyām ākāraṇīyebhyaḥ
Ablativeākāraṇīyāt ākāraṇīyābhyām ākāraṇīyebhyaḥ
Genitiveākāraṇīyasya ākāraṇīyayoḥ ākāraṇīyānām
Locativeākāraṇīye ākāraṇīyayoḥ ākāraṇīyeṣu

Compound ākāraṇīya -

Adverb -ākāraṇīyam -ākāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria