Declension table of ?ākāṅkṣyā

Deva

FeminineSingularDualPlural
Nominativeākāṅkṣyā ākāṅkṣye ākāṅkṣyāḥ
Vocativeākāṅkṣye ākāṅkṣye ākāṅkṣyāḥ
Accusativeākāṅkṣyām ākāṅkṣye ākāṅkṣyāḥ
Instrumentalākāṅkṣyayā ākāṅkṣyābhyām ākāṅkṣyābhiḥ
Dativeākāṅkṣyāyai ākāṅkṣyābhyām ākāṅkṣyābhyaḥ
Ablativeākāṅkṣyāyāḥ ākāṅkṣyābhyām ākāṅkṣyābhyaḥ
Genitiveākāṅkṣyāyāḥ ākāṅkṣyayoḥ ākāṅkṣyāṇām
Locativeākāṅkṣyāyām ākāṅkṣyayoḥ ākāṅkṣyāsu

Adverb -ākāṅkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria