Declension table of ?ākāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeākāṅkṣiṇī ākāṅkṣiṇyau ākāṅkṣiṇyaḥ
Vocativeākāṅkṣiṇi ākāṅkṣiṇyau ākāṅkṣiṇyaḥ
Accusativeākāṅkṣiṇīm ākāṅkṣiṇyau ākāṅkṣiṇīḥ
Instrumentalākāṅkṣiṇyā ākāṅkṣiṇībhyām ākāṅkṣiṇībhiḥ
Dativeākāṅkṣiṇyai ākāṅkṣiṇībhyām ākāṅkṣiṇībhyaḥ
Ablativeākāṅkṣiṇyāḥ ākāṅkṣiṇībhyām ākāṅkṣiṇībhyaḥ
Genitiveākāṅkṣiṇyāḥ ākāṅkṣiṇyoḥ ākāṅkṣiṇīnām
Locativeākāṅkṣiṇyām ākāṅkṣiṇyoḥ ākāṅkṣiṇīṣu

Compound ākāṅkṣiṇi - ākāṅkṣiṇī -

Adverb -ākāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria