Declension table of ?ākaṣakā

Deva

FeminineSingularDualPlural
Nominativeākaṣakā ākaṣake ākaṣakāḥ
Vocativeākaṣake ākaṣake ākaṣakāḥ
Accusativeākaṣakām ākaṣake ākaṣakāḥ
Instrumentalākaṣakayā ākaṣakābhyām ākaṣakābhiḥ
Dativeākaṣakāyai ākaṣakābhyām ākaṣakābhyaḥ
Ablativeākaṣakāyāḥ ākaṣakābhyām ākaṣakābhyaḥ
Genitiveākaṣakāyāḥ ākaṣakayoḥ ākaṣakāṇām
Locativeākaṣakāyām ākaṣakayoḥ ākaṣakāsu

Adverb -ākaṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria