Declension table of ?ākaṣa

Deva

MasculineSingularDualPlural
Nominativeākaṣaḥ ākaṣau ākaṣāḥ
Vocativeākaṣa ākaṣau ākaṣāḥ
Accusativeākaṣam ākaṣau ākaṣān
Instrumentalākaṣeṇa ākaṣābhyām ākaṣaiḥ ākaṣebhiḥ
Dativeākaṣāya ākaṣābhyām ākaṣebhyaḥ
Ablativeākaṣāt ākaṣābhyām ākaṣebhyaḥ
Genitiveākaṣasya ākaṣayoḥ ākaṣāṇām
Locativeākaṣe ākaṣayoḥ ākaṣeṣu

Compound ākaṣa -

Adverb -ākaṣam -ākaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria