Declension table of ?ākaṇṭhatṛpta

Deva

NeuterSingularDualPlural
Nominativeākaṇṭhatṛptam ākaṇṭhatṛpte ākaṇṭhatṛptāni
Vocativeākaṇṭhatṛpta ākaṇṭhatṛpte ākaṇṭhatṛptāni
Accusativeākaṇṭhatṛptam ākaṇṭhatṛpte ākaṇṭhatṛptāni
Instrumentalākaṇṭhatṛptena ākaṇṭhatṛptābhyām ākaṇṭhatṛptaiḥ
Dativeākaṇṭhatṛptāya ākaṇṭhatṛptābhyām ākaṇṭhatṛptebhyaḥ
Ablativeākaṇṭhatṛptāt ākaṇṭhatṛptābhyām ākaṇṭhatṛptebhyaḥ
Genitiveākaṇṭhatṛptasya ākaṇṭhatṛptayoḥ ākaṇṭhatṛptānām
Locativeākaṇṭhatṛpte ākaṇṭhatṛptayoḥ ākaṇṭhatṛpteṣu

Compound ākaṇṭhatṛpta -

Adverb -ākaṇṭhatṛptam -ākaṇṭhatṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria