Declension table of ?ākṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākṣyan | ākṣyantau | ākṣyantaḥ |
Vocative | ākṣyan | ākṣyantau | ākṣyantaḥ |
Accusative | ākṣyantam | ākṣyantau | ākṣyataḥ |
Instrumental | ākṣyatā | ākṣyadbhyām | ākṣyadbhiḥ |
Dative | ākṣyate | ākṣyadbhyām | ākṣyadbhyaḥ |
Ablative | ākṣyataḥ | ākṣyadbhyām | ākṣyadbhyaḥ |
Genitive | ākṣyataḥ | ākṣyatoḥ | ākṣyatām |
Locative | ākṣyati | ākṣyatoḥ | ākṣyatsu |