Declension table of ?ākṣyat

Deva

MasculineSingularDualPlural
Nominativeākṣyan ākṣyantau ākṣyantaḥ
Vocativeākṣyan ākṣyantau ākṣyantaḥ
Accusativeākṣyantam ākṣyantau ākṣyataḥ
Instrumentalākṣyatā ākṣyadbhyām ākṣyadbhiḥ
Dativeākṣyate ākṣyadbhyām ākṣyadbhyaḥ
Ablativeākṣyataḥ ākṣyadbhyām ākṣyadbhyaḥ
Genitiveākṣyataḥ ākṣyatoḥ ākṣyatām
Locativeākṣyati ākṣyatoḥ ākṣyatsu

Compound ākṣyat -

Adverb -ākṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria