Declension table of ?ākṣveḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākṣveḍitam | ākṣveḍite | ākṣveḍitāni |
Vocative | ākṣveḍita | ākṣveḍite | ākṣveḍitāni |
Accusative | ākṣveḍitam | ākṣveḍite | ākṣveḍitāni |
Instrumental | ākṣveḍitena | ākṣveḍitābhyām | ākṣveḍitaiḥ |
Dative | ākṣveḍitāya | ākṣveḍitābhyām | ākṣveḍitebhyaḥ |
Ablative | ākṣveḍitāt | ākṣveḍitābhyām | ākṣveḍitebhyaḥ |
Genitive | ākṣveḍitasya | ākṣveḍitayoḥ | ākṣveḍitānām |
Locative | ākṣveḍite | ākṣveḍitayoḥ | ākṣveḍiteṣu |