Declension table of ?ākṣveḍita

Deva

NeuterSingularDualPlural
Nominativeākṣveḍitam ākṣveḍite ākṣveḍitāni
Vocativeākṣveḍita ākṣveḍite ākṣveḍitāni
Accusativeākṣveḍitam ākṣveḍite ākṣveḍitāni
Instrumentalākṣveḍitena ākṣveḍitābhyām ākṣveḍitaiḥ
Dativeākṣveḍitāya ākṣveḍitābhyām ākṣveḍitebhyaḥ
Ablativeākṣveḍitāt ākṣveḍitābhyām ākṣveḍitebhyaḥ
Genitiveākṣveḍitasya ākṣveḍitayoḥ ākṣveḍitānām
Locativeākṣveḍite ākṣveḍitayoḥ ākṣveḍiteṣu

Compound ākṣveḍita -

Adverb -ākṣveḍitam -ākṣveḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria