Declension table of ?ākṣoṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākṣoṭaḥ | ākṣoṭau | ākṣoṭāḥ |
Vocative | ākṣoṭa | ākṣoṭau | ākṣoṭāḥ |
Accusative | ākṣoṭam | ākṣoṭau | ākṣoṭān |
Instrumental | ākṣoṭena | ākṣoṭābhyām | ākṣoṭaiḥ ākṣoṭebhiḥ |
Dative | ākṣoṭāya | ākṣoṭābhyām | ākṣoṭebhyaḥ |
Ablative | ākṣoṭāt | ākṣoṭābhyām | ākṣoṭebhyaḥ |
Genitive | ākṣoṭasya | ākṣoṭayoḥ | ākṣoṭānām |
Locative | ākṣoṭe | ākṣoṭayoḥ | ākṣoṭeṣu |