Declension table of ?ākṣitā

Deva

FeminineSingularDualPlural
Nominativeākṣitā ākṣite ākṣitāḥ
Vocativeākṣite ākṣite ākṣitāḥ
Accusativeākṣitām ākṣite ākṣitāḥ
Instrumentalākṣitayā ākṣitābhyām ākṣitābhiḥ
Dativeākṣitāyai ākṣitābhyām ākṣitābhyaḥ
Ablativeākṣitāyāḥ ākṣitābhyām ākṣitābhyaḥ
Genitiveākṣitāyāḥ ākṣitayoḥ ākṣitānām
Locativeākṣitāyām ākṣitayoḥ ākṣitāsu

Adverb -ākṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria