Declension table of ?ākṣit

Deva

MasculineSingularDualPlural
Nominativeākṣit ākṣitau ākṣitaḥ
Vocativeākṣit ākṣitau ākṣitaḥ
Accusativeākṣitam ākṣitau ākṣitaḥ
Instrumentalākṣitā ākṣidbhyām ākṣidbhiḥ
Dativeākṣite ākṣidbhyām ākṣidbhyaḥ
Ablativeākṣitaḥ ākṣidbhyām ākṣidbhyaḥ
Genitiveākṣitaḥ ākṣitoḥ ākṣitām
Locativeākṣiti ākṣitoḥ ākṣitsu

Compound ākṣit -

Adverb -ākṣit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria