Declension table of ?ākṣikīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ākṣikī | ākṣikyau | ākṣikyaḥ |
Vocative | ākṣiki | ākṣikyau | ākṣikyaḥ |
Accusative | ākṣikīm | ākṣikyau | ākṣikīḥ |
Instrumental | ākṣikyā | ākṣikībhyām | ākṣikībhiḥ |
Dative | ākṣikyai | ākṣikībhyām | ākṣikībhyaḥ |
Ablative | ākṣikyāḥ | ākṣikībhyām | ākṣikībhyaḥ |
Genitive | ākṣikyāḥ | ākṣikyoḥ | ākṣikīṇām |
Locative | ākṣikyām | ākṣikyoḥ | ākṣikīṣu |