Declension table of ?ākṣikī

Deva

FeminineSingularDualPlural
Nominativeākṣikī ākṣikyau ākṣikyaḥ
Vocativeākṣiki ākṣikyau ākṣikyaḥ
Accusativeākṣikīm ākṣikyau ākṣikīḥ
Instrumentalākṣikyā ākṣikībhyām ākṣikībhiḥ
Dativeākṣikyai ākṣikībhyām ākṣikībhyaḥ
Ablativeākṣikyāḥ ākṣikībhyām ākṣikībhyaḥ
Genitiveākṣikyāḥ ākṣikyoḥ ākṣikīṇām
Locativeākṣikyām ākṣikyoḥ ākṣikīṣu

Compound ākṣiki - ākṣikī -

Adverb -ākṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria