Declension table of ?ākṣība

Deva

MasculineSingularDualPlural
Nominativeākṣībaḥ ākṣībau ākṣībāḥ
Vocativeākṣība ākṣībau ākṣībāḥ
Accusativeākṣībam ākṣībau ākṣībān
Instrumentalākṣībeṇa ākṣībābhyām ākṣībaiḥ ākṣībebhiḥ
Dativeākṣībāya ākṣībābhyām ākṣībebhyaḥ
Ablativeākṣībāt ākṣībābhyām ākṣībebhyaḥ
Genitiveākṣībasya ākṣībayoḥ ākṣībāṇām
Locativeākṣībe ākṣībayoḥ ākṣībeṣu

Compound ākṣība -

Adverb -ākṣībam -ākṣībāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria