Declension table of ?ākṣepya

Deva

MasculineSingularDualPlural
Nominativeākṣepyaḥ ākṣepyau ākṣepyāḥ
Vocativeākṣepya ākṣepyau ākṣepyāḥ
Accusativeākṣepyam ākṣepyau ākṣepyān
Instrumentalākṣepyeṇa ākṣepyābhyām ākṣepyaiḥ ākṣepyebhiḥ
Dativeākṣepyāya ākṣepyābhyām ākṣepyebhyaḥ
Ablativeākṣepyāt ākṣepyābhyām ākṣepyebhyaḥ
Genitiveākṣepyasya ākṣepyayoḥ ākṣepyāṇām
Locativeākṣepye ākṣepyayoḥ ākṣepyeṣu

Compound ākṣepya -

Adverb -ākṣepyam -ākṣepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria