Declension table of ?ākṣeptṛ

Deva

NeuterSingularDualPlural
Nominativeākṣeptṛ ākṣeptṛṇī ākṣeptṝṇi
Vocativeākṣeptṛ ākṣeptṛṇī ākṣeptṝṇi
Accusativeākṣeptṛ ākṣeptṛṇī ākṣeptṝṇi
Instrumentalākṣeptṛṇā ākṣeptṛbhyām ākṣeptṛbhiḥ
Dativeākṣeptṛṇe ākṣeptṛbhyām ākṣeptṛbhyaḥ
Ablativeākṣeptṛṇaḥ ākṣeptṛbhyām ākṣeptṛbhyaḥ
Genitiveākṣeptṛṇaḥ ākṣeptṛṇoḥ ākṣeptṝṇām
Locativeākṣeptṛṇi ākṣeptṛṇoḥ ākṣeptṛṣu

Compound ākṣeptṛ -

Adverb -ākṣeptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria