Declension table of ?ākṣeptṛ

Deva

MasculineSingularDualPlural
Nominativeākṣeptā ākṣeptārau ākṣeptāraḥ
Vocativeākṣeptaḥ ākṣeptārau ākṣeptāraḥ
Accusativeākṣeptāram ākṣeptārau ākṣeptṝn
Instrumentalākṣeptrā ākṣeptṛbhyām ākṣeptṛbhiḥ
Dativeākṣeptre ākṣeptṛbhyām ākṣeptṛbhyaḥ
Ablativeākṣeptuḥ ākṣeptṛbhyām ākṣeptṛbhyaḥ
Genitiveākṣeptuḥ ākṣeptroḥ ākṣeptṝṇām
Locativeākṣeptari ākṣeptroḥ ākṣeptṛṣu

Compound ākṣeptṛ -

Adverb -ākṣeptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria