Declension table of ?ākṣepopamā

Deva

FeminineSingularDualPlural
Nominativeākṣepopamā ākṣepopame ākṣepopamāḥ
Vocativeākṣepopame ākṣepopame ākṣepopamāḥ
Accusativeākṣepopamām ākṣepopame ākṣepopamāḥ
Instrumentalākṣepopamayā ākṣepopamābhyām ākṣepopamābhiḥ
Dativeākṣepopamāyai ākṣepopamābhyām ākṣepopamābhyaḥ
Ablativeākṣepopamāyāḥ ākṣepopamābhyām ākṣepopamābhyaḥ
Genitiveākṣepopamāyāḥ ākṣepopamayoḥ ākṣepopamāṇām
Locativeākṣepopamāyām ākṣepopamayoḥ ākṣepopamāsu

Adverb -ākṣepopamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria